Declension table of ?brahmajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativebrahmajyeṣṭham brahmajyeṣṭhe brahmajyeṣṭhāni
Vocativebrahmajyeṣṭha brahmajyeṣṭhe brahmajyeṣṭhāni
Accusativebrahmajyeṣṭham brahmajyeṣṭhe brahmajyeṣṭhāni
Instrumentalbrahmajyeṣṭhena brahmajyeṣṭhābhyām brahmajyeṣṭhaiḥ
Dativebrahmajyeṣṭhāya brahmajyeṣṭhābhyām brahmajyeṣṭhebhyaḥ
Ablativebrahmajyeṣṭhāt brahmajyeṣṭhābhyām brahmajyeṣṭhebhyaḥ
Genitivebrahmajyeṣṭhasya brahmajyeṣṭhayoḥ brahmajyeṣṭhānām
Locativebrahmajyeṣṭhe brahmajyeṣṭhayoḥ brahmajyeṣṭheṣu

Compound brahmajyeṣṭha -

Adverb -brahmajyeṣṭham -brahmajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria