Declension table of ?brahmajuṣṭā

Deva

FeminineSingularDualPlural
Nominativebrahmajuṣṭā brahmajuṣṭe brahmajuṣṭāḥ
Vocativebrahmajuṣṭe brahmajuṣṭe brahmajuṣṭāḥ
Accusativebrahmajuṣṭām brahmajuṣṭe brahmajuṣṭāḥ
Instrumentalbrahmajuṣṭayā brahmajuṣṭābhyām brahmajuṣṭābhiḥ
Dativebrahmajuṣṭāyai brahmajuṣṭābhyām brahmajuṣṭābhyaḥ
Ablativebrahmajuṣṭāyāḥ brahmajuṣṭābhyām brahmajuṣṭābhyaḥ
Genitivebrahmajuṣṭāyāḥ brahmajuṣṭayoḥ brahmajuṣṭānām
Locativebrahmajuṣṭāyām brahmajuṣṭayoḥ brahmajuṣṭāsu

Adverb -brahmajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria