Declension table of ?brahmajīvinī

Deva

FeminineSingularDualPlural
Nominativebrahmajīvinī brahmajīvinyau brahmajīvinyaḥ
Vocativebrahmajīvini brahmajīvinyau brahmajīvinyaḥ
Accusativebrahmajīvinīm brahmajīvinyau brahmajīvinīḥ
Instrumentalbrahmajīvinyā brahmajīvinībhyām brahmajīvinībhiḥ
Dativebrahmajīvinyai brahmajīvinībhyām brahmajīvinībhyaḥ
Ablativebrahmajīvinyāḥ brahmajīvinībhyām brahmajīvinībhyaḥ
Genitivebrahmajīvinyāḥ brahmajīvinyoḥ brahmajīvinīnām
Locativebrahmajīvinyām brahmajīvinyoḥ brahmajīvinīṣu

Compound brahmajīvini - brahmajīvinī -

Adverb -brahmajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria