Declension table of ?brahmajīvanirṇaya

Deva

MasculineSingularDualPlural
Nominativebrahmajīvanirṇayaḥ brahmajīvanirṇayau brahmajīvanirṇayāḥ
Vocativebrahmajīvanirṇaya brahmajīvanirṇayau brahmajīvanirṇayāḥ
Accusativebrahmajīvanirṇayam brahmajīvanirṇayau brahmajīvanirṇayān
Instrumentalbrahmajīvanirṇayena brahmajīvanirṇayābhyām brahmajīvanirṇayaiḥ brahmajīvanirṇayebhiḥ
Dativebrahmajīvanirṇayāya brahmajīvanirṇayābhyām brahmajīvanirṇayebhyaḥ
Ablativebrahmajīvanirṇayāt brahmajīvanirṇayābhyām brahmajīvanirṇayebhyaḥ
Genitivebrahmajīvanirṇayasya brahmajīvanirṇayayoḥ brahmajīvanirṇayānām
Locativebrahmajīvanirṇaye brahmajīvanirṇayayoḥ brahmajīvanirṇayeṣu

Compound brahmajīvanirṇaya -

Adverb -brahmajīvanirṇayam -brahmajīvanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria