Declension table of brahmajanman

Deva

MasculineSingularDualPlural
Nominativebrahmajanmā brahmajanmānau brahmajanmānaḥ
Vocativebrahmajanman brahmajanmānau brahmajanmānaḥ
Accusativebrahmajanmānam brahmajanmānau brahmajanmanaḥ
Instrumentalbrahmajanmanā brahmajanmabhyām brahmajanmabhiḥ
Dativebrahmajanmane brahmajanmabhyām brahmajanmabhyaḥ
Ablativebrahmajanmanaḥ brahmajanmabhyām brahmajanmabhyaḥ
Genitivebrahmajanmanaḥ brahmajanmanoḥ brahmajanmanām
Locativebrahmajanmani brahmajanmanoḥ brahmajanmasu

Compound brahmajanma -

Adverb -brahmajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria