Declension table of ?brahmaguptīya

Deva

MasculineSingularDualPlural
Nominativebrahmaguptīyaḥ brahmaguptīyau brahmaguptīyāḥ
Vocativebrahmaguptīya brahmaguptīyau brahmaguptīyāḥ
Accusativebrahmaguptīyam brahmaguptīyau brahmaguptīyān
Instrumentalbrahmaguptīyena brahmaguptīyābhyām brahmaguptīyaiḥ brahmaguptīyebhiḥ
Dativebrahmaguptīyāya brahmaguptīyābhyām brahmaguptīyebhyaḥ
Ablativebrahmaguptīyāt brahmaguptīyābhyām brahmaguptīyebhyaḥ
Genitivebrahmaguptīyasya brahmaguptīyayoḥ brahmaguptīyānām
Locativebrahmaguptīye brahmaguptīyayoḥ brahmaguptīyeṣu

Compound brahmaguptīya -

Adverb -brahmaguptīyam -brahmaguptīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria