Declension table of brahmagranthi

Deva

MasculineSingularDualPlural
Nominativebrahmagranthiḥ brahmagranthī brahmagranthayaḥ
Vocativebrahmagranthe brahmagranthī brahmagranthayaḥ
Accusativebrahmagranthim brahmagranthī brahmagranthīn
Instrumentalbrahmagranthinā brahmagranthibhyām brahmagranthibhiḥ
Dativebrahmagranthaye brahmagranthibhyām brahmagranthibhyaḥ
Ablativebrahmagrantheḥ brahmagranthibhyām brahmagranthibhyaḥ
Genitivebrahmagrantheḥ brahmagranthyoḥ brahmagranthīnām
Locativebrahmagranthau brahmagranthyoḥ brahmagranthiṣu

Compound brahmagranthi -

Adverb -brahmagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria