Declension table of ?brahmagītāparātmānusandhāna

Deva

NeuterSingularDualPlural
Nominativebrahmagītāparātmānusandhānam brahmagītāparātmānusandhāne brahmagītāparātmānusandhānāni
Vocativebrahmagītāparātmānusandhāna brahmagītāparātmānusandhāne brahmagītāparātmānusandhānāni
Accusativebrahmagītāparātmānusandhānam brahmagītāparātmānusandhāne brahmagītāparātmānusandhānāni
Instrumentalbrahmagītāparātmānusandhānena brahmagītāparātmānusandhānābhyām brahmagītāparātmānusandhānaiḥ
Dativebrahmagītāparātmānusandhānāya brahmagītāparātmānusandhānābhyām brahmagītāparātmānusandhānebhyaḥ
Ablativebrahmagītāparātmānusandhānāt brahmagītāparātmānusandhānābhyām brahmagītāparātmānusandhānebhyaḥ
Genitivebrahmagītāparātmānusandhānasya brahmagītāparātmānusandhānayoḥ brahmagītāparātmānusandhānānām
Locativebrahmagītāparātmānusandhāne brahmagītāparātmānusandhānayoḥ brahmagītāparātmānusandhāneṣu

Compound brahmagītāparātmānusandhāna -

Adverb -brahmagītāparātmānusandhānam -brahmagītāparātmānusandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria