Declension table of ?brahmaghoṣarava

Deva

MasculineSingularDualPlural
Nominativebrahmaghoṣaravaḥ brahmaghoṣaravau brahmaghoṣaravāḥ
Vocativebrahmaghoṣarava brahmaghoṣaravau brahmaghoṣaravāḥ
Accusativebrahmaghoṣaravam brahmaghoṣaravau brahmaghoṣaravān
Instrumentalbrahmaghoṣaraveṇa brahmaghoṣaravābhyām brahmaghoṣaravaiḥ brahmaghoṣaravebhiḥ
Dativebrahmaghoṣaravāya brahmaghoṣaravābhyām brahmaghoṣaravebhyaḥ
Ablativebrahmaghoṣaravāt brahmaghoṣaravābhyām brahmaghoṣaravebhyaḥ
Genitivebrahmaghoṣaravasya brahmaghoṣaravayoḥ brahmaghoṣaravāṇām
Locativebrahmaghoṣarave brahmaghoṣaravayoḥ brahmaghoṣaraveṣu

Compound brahmaghoṣarava -

Adverb -brahmaghoṣaravam -brahmaghoṣaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria