Declension table of ?brahmaghātin

Deva

MasculineSingularDualPlural
Nominativebrahmaghātī brahmaghātinau brahmaghātinaḥ
Vocativebrahmaghātin brahmaghātinau brahmaghātinaḥ
Accusativebrahmaghātinam brahmaghātinau brahmaghātinaḥ
Instrumentalbrahmaghātinā brahmaghātibhyām brahmaghātibhiḥ
Dativebrahmaghātine brahmaghātibhyām brahmaghātibhyaḥ
Ablativebrahmaghātinaḥ brahmaghātibhyām brahmaghātibhyaḥ
Genitivebrahmaghātinaḥ brahmaghātinoḥ brahmaghātinām
Locativebrahmaghātini brahmaghātinoḥ brahmaghātiṣu

Compound brahmaghāti -

Adverb -brahmaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria