Declension table of ?brahmaghātaka

Deva

MasculineSingularDualPlural
Nominativebrahmaghātakaḥ brahmaghātakau brahmaghātakāḥ
Vocativebrahmaghātaka brahmaghātakau brahmaghātakāḥ
Accusativebrahmaghātakam brahmaghātakau brahmaghātakān
Instrumentalbrahmaghātakena brahmaghātakābhyām brahmaghātakaiḥ brahmaghātakebhiḥ
Dativebrahmaghātakāya brahmaghātakābhyām brahmaghātakebhyaḥ
Ablativebrahmaghātakāt brahmaghātakābhyām brahmaghātakebhyaḥ
Genitivebrahmaghātakasya brahmaghātakayoḥ brahmaghātakānām
Locativebrahmaghātake brahmaghātakayoḥ brahmaghātakeṣu

Compound brahmaghātaka -

Adverb -brahmaghātakam -brahmaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria