Declension table of ?brahmadveṣin

Deva

MasculineSingularDualPlural
Nominativebrahmadveṣī brahmadveṣiṇau brahmadveṣiṇaḥ
Vocativebrahmadveṣin brahmadveṣiṇau brahmadveṣiṇaḥ
Accusativebrahmadveṣiṇam brahmadveṣiṇau brahmadveṣiṇaḥ
Instrumentalbrahmadveṣiṇā brahmadveṣibhyām brahmadveṣibhiḥ
Dativebrahmadveṣiṇe brahmadveṣibhyām brahmadveṣibhyaḥ
Ablativebrahmadveṣiṇaḥ brahmadveṣibhyām brahmadveṣibhyaḥ
Genitivebrahmadveṣiṇaḥ brahmadveṣiṇoḥ brahmadveṣiṇām
Locativebrahmadveṣiṇi brahmadveṣiṇoḥ brahmadveṣiṣu

Compound brahmadveṣi -

Adverb -brahmadveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria