Declension table of ?brahmadveṣiṇī

Deva

FeminineSingularDualPlural
Nominativebrahmadveṣiṇī brahmadveṣiṇyau brahmadveṣiṇyaḥ
Vocativebrahmadveṣiṇi brahmadveṣiṇyau brahmadveṣiṇyaḥ
Accusativebrahmadveṣiṇīm brahmadveṣiṇyau brahmadveṣiṇīḥ
Instrumentalbrahmadveṣiṇyā brahmadveṣiṇībhyām brahmadveṣiṇībhiḥ
Dativebrahmadveṣiṇyai brahmadveṣiṇībhyām brahmadveṣiṇībhyaḥ
Ablativebrahmadveṣiṇyāḥ brahmadveṣiṇībhyām brahmadveṣiṇībhyaḥ
Genitivebrahmadveṣiṇyāḥ brahmadveṣiṇyoḥ brahmadveṣiṇīnām
Locativebrahmadveṣiṇyām brahmadveṣiṇyoḥ brahmadveṣiṇīṣu

Compound brahmadveṣiṇi - brahmadveṣiṇī -

Adverb -brahmadveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria