Declension table of ?brahmadveṣa

Deva

MasculineSingularDualPlural
Nominativebrahmadveṣaḥ brahmadveṣau brahmadveṣāḥ
Vocativebrahmadveṣa brahmadveṣau brahmadveṣāḥ
Accusativebrahmadveṣam brahmadveṣau brahmadveṣān
Instrumentalbrahmadveṣeṇa brahmadveṣābhyām brahmadveṣaiḥ brahmadveṣebhiḥ
Dativebrahmadveṣāya brahmadveṣābhyām brahmadveṣebhyaḥ
Ablativebrahmadveṣāt brahmadveṣābhyām brahmadveṣebhyaḥ
Genitivebrahmadveṣasya brahmadveṣayoḥ brahmadveṣāṇām
Locativebrahmadveṣe brahmadveṣayoḥ brahmadveṣeṣu

Compound brahmadveṣa -

Adverb -brahmadveṣam -brahmadveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria