Declension table of ?brahmadūṣakā

Deva

FeminineSingularDualPlural
Nominativebrahmadūṣakā brahmadūṣake brahmadūṣakāḥ
Vocativebrahmadūṣake brahmadūṣake brahmadūṣakāḥ
Accusativebrahmadūṣakām brahmadūṣake brahmadūṣakāḥ
Instrumentalbrahmadūṣakayā brahmadūṣakābhyām brahmadūṣakābhiḥ
Dativebrahmadūṣakāyai brahmadūṣakābhyām brahmadūṣakābhyaḥ
Ablativebrahmadūṣakāyāḥ brahmadūṣakābhyām brahmadūṣakābhyaḥ
Genitivebrahmadūṣakāyāḥ brahmadūṣakayoḥ brahmadūṣakāṇām
Locativebrahmadūṣakāyām brahmadūṣakayoḥ brahmadūṣakāsu

Adverb -brahmadūṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria