Declension table of ?brahmadūṣaka

Deva

NeuterSingularDualPlural
Nominativebrahmadūṣakam brahmadūṣake brahmadūṣakāṇi
Vocativebrahmadūṣaka brahmadūṣake brahmadūṣakāṇi
Accusativebrahmadūṣakam brahmadūṣake brahmadūṣakāṇi
Instrumentalbrahmadūṣakeṇa brahmadūṣakābhyām brahmadūṣakaiḥ
Dativebrahmadūṣakāya brahmadūṣakābhyām brahmadūṣakebhyaḥ
Ablativebrahmadūṣakāt brahmadūṣakābhyām brahmadūṣakebhyaḥ
Genitivebrahmadūṣakasya brahmadūṣakayoḥ brahmadūṣakāṇām
Locativebrahmadūṣake brahmadūṣakayoḥ brahmadūṣakeṣu

Compound brahmadūṣaka -

Adverb -brahmadūṣakam -brahmadūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria