Declension table of ?brahmadūṣaka

Deva

MasculineSingularDualPlural
Nominativebrahmadūṣakaḥ brahmadūṣakau brahmadūṣakāḥ
Vocativebrahmadūṣaka brahmadūṣakau brahmadūṣakāḥ
Accusativebrahmadūṣakam brahmadūṣakau brahmadūṣakān
Instrumentalbrahmadūṣakeṇa brahmadūṣakābhyām brahmadūṣakaiḥ brahmadūṣakebhiḥ
Dativebrahmadūṣakāya brahmadūṣakābhyām brahmadūṣakebhyaḥ
Ablativebrahmadūṣakāt brahmadūṣakābhyām brahmadūṣakebhyaḥ
Genitivebrahmadūṣakasya brahmadūṣakayoḥ brahmadūṣakāṇām
Locativebrahmadūṣake brahmadūṣakayoḥ brahmadūṣakeṣu

Compound brahmadūṣaka -

Adverb -brahmadūṣakam -brahmadūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria