Declension table of ?brahmadina

Deva

NeuterSingularDualPlural
Nominativebrahmadinam brahmadine brahmadināni
Vocativebrahmadina brahmadine brahmadināni
Accusativebrahmadinam brahmadine brahmadināni
Instrumentalbrahmadinena brahmadinābhyām brahmadinaiḥ
Dativebrahmadināya brahmadinābhyām brahmadinebhyaḥ
Ablativebrahmadināt brahmadinābhyām brahmadinebhyaḥ
Genitivebrahmadinasya brahmadinayoḥ brahmadinānām
Locativebrahmadine brahmadinayoḥ brahmadineṣu

Compound brahmadina -

Adverb -brahmadinam -brahmadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria