Declension table of ?brahmadhvajopaniṣad

Deva

FeminineSingularDualPlural
Nominativebrahmadhvajopaniṣat brahmadhvajopaniṣadau brahmadhvajopaniṣadaḥ
Vocativebrahmadhvajopaniṣat brahmadhvajopaniṣadau brahmadhvajopaniṣadaḥ
Accusativebrahmadhvajopaniṣadam brahmadhvajopaniṣadau brahmadhvajopaniṣadaḥ
Instrumentalbrahmadhvajopaniṣadā brahmadhvajopaniṣadbhyām brahmadhvajopaniṣadbhiḥ
Dativebrahmadhvajopaniṣade brahmadhvajopaniṣadbhyām brahmadhvajopaniṣadbhyaḥ
Ablativebrahmadhvajopaniṣadaḥ brahmadhvajopaniṣadbhyām brahmadhvajopaniṣadbhyaḥ
Genitivebrahmadhvajopaniṣadaḥ brahmadhvajopaniṣadoḥ brahmadhvajopaniṣadām
Locativebrahmadhvajopaniṣadi brahmadhvajopaniṣadoḥ brahmadhvajopaniṣatsu

Compound brahmadhvajopaniṣat -

Adverb -brahmadhvajopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria