Declension table of ?brahmadharmadviṣ

Deva

NeuterSingularDualPlural
Nominativebrahmadharmadviṭ brahmadharmadviṣī brahmadharmadviṃṣi
Vocativebrahmadharmadviṭ brahmadharmadviṣī brahmadharmadviṃṣi
Accusativebrahmadharmadviṭ brahmadharmadviṣī brahmadharmadviṃṣi
Instrumentalbrahmadharmadviṣā brahmadharmadviḍbhyām brahmadharmadviḍbhiḥ
Dativebrahmadharmadviṣe brahmadharmadviḍbhyām brahmadharmadviḍbhyaḥ
Ablativebrahmadharmadviṣaḥ brahmadharmadviḍbhyām brahmadharmadviḍbhyaḥ
Genitivebrahmadharmadviṣaḥ brahmadharmadviṣoḥ brahmadharmadviṣām
Locativebrahmadharmadviṣi brahmadharmadviṣoḥ brahmadharmadviṭsu

Compound brahmadharmadviṭ -

Adverb -brahmadharmadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria