Declension table of ?brahmadhāman

Deva

NeuterSingularDualPlural
Nominativebrahmadhāma brahmadhāmnī brahmadhāmāni
Vocativebrahmadhāman brahmadhāma brahmadhāmnī brahmadhāmāni
Accusativebrahmadhāma brahmadhāmnī brahmadhāmāni
Instrumentalbrahmadhāmnā brahmadhāmabhyām brahmadhāmabhiḥ
Dativebrahmadhāmne brahmadhāmabhyām brahmadhāmabhyaḥ
Ablativebrahmadhāmnaḥ brahmadhāmabhyām brahmadhāmabhyaḥ
Genitivebrahmadhāmnaḥ brahmadhāmnoḥ brahmadhāmnām
Locativebrahmadhāmni brahmadhāmani brahmadhāmnoḥ brahmadhāmasu

Compound brahmadhāma -

Adverb -brahmadhāma -brahmadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria