Declension table of ?brahmadeyātmasantānā

Deva

FeminineSingularDualPlural
Nominativebrahmadeyātmasantānā brahmadeyātmasantāne brahmadeyātmasantānāḥ
Vocativebrahmadeyātmasantāne brahmadeyātmasantāne brahmadeyātmasantānāḥ
Accusativebrahmadeyātmasantānām brahmadeyātmasantāne brahmadeyātmasantānāḥ
Instrumentalbrahmadeyātmasantānayā brahmadeyātmasantānābhyām brahmadeyātmasantānābhiḥ
Dativebrahmadeyātmasantānāyai brahmadeyātmasantānābhyām brahmadeyātmasantānābhyaḥ
Ablativebrahmadeyātmasantānāyāḥ brahmadeyātmasantānābhyām brahmadeyātmasantānābhyaḥ
Genitivebrahmadeyātmasantānāyāḥ brahmadeyātmasantānayoḥ brahmadeyātmasantānānām
Locativebrahmadeyātmasantānāyām brahmadeyātmasantānayoḥ brahmadeyātmasantānāsu

Adverb -brahmadeyātmasantānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria