Declension table of ?brahmadeyātmasantāna

Deva

NeuterSingularDualPlural
Nominativebrahmadeyātmasantānam brahmadeyātmasantāne brahmadeyātmasantānāni
Vocativebrahmadeyātmasantāna brahmadeyātmasantāne brahmadeyātmasantānāni
Accusativebrahmadeyātmasantānam brahmadeyātmasantāne brahmadeyātmasantānāni
Instrumentalbrahmadeyātmasantānena brahmadeyātmasantānābhyām brahmadeyātmasantānaiḥ
Dativebrahmadeyātmasantānāya brahmadeyātmasantānābhyām brahmadeyātmasantānebhyaḥ
Ablativebrahmadeyātmasantānāt brahmadeyātmasantānābhyām brahmadeyātmasantānebhyaḥ
Genitivebrahmadeyātmasantānasya brahmadeyātmasantānayoḥ brahmadeyātmasantānānām
Locativebrahmadeyātmasantāne brahmadeyātmasantānayoḥ brahmadeyātmasantāneṣu

Compound brahmadeyātmasantāna -

Adverb -brahmadeyātmasantānam -brahmadeyātmasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria