Declension table of ?brahmadeyātmasantāna

Deva

MasculineSingularDualPlural
Nominativebrahmadeyātmasantānaḥ brahmadeyātmasantānau brahmadeyātmasantānāḥ
Vocativebrahmadeyātmasantāna brahmadeyātmasantānau brahmadeyātmasantānāḥ
Accusativebrahmadeyātmasantānam brahmadeyātmasantānau brahmadeyātmasantānān
Instrumentalbrahmadeyātmasantānena brahmadeyātmasantānābhyām brahmadeyātmasantānaiḥ brahmadeyātmasantānebhiḥ
Dativebrahmadeyātmasantānāya brahmadeyātmasantānābhyām brahmadeyātmasantānebhyaḥ
Ablativebrahmadeyātmasantānāt brahmadeyātmasantānābhyām brahmadeyātmasantānebhyaḥ
Genitivebrahmadeyātmasantānasya brahmadeyātmasantānayoḥ brahmadeyātmasantānānām
Locativebrahmadeyātmasantāne brahmadeyātmasantānayoḥ brahmadeyātmasantāneṣu

Compound brahmadeyātmasantāna -

Adverb -brahmadeyātmasantānam -brahmadeyātmasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria