Declension table of ?brahmadeyānusantāna

Deva

NeuterSingularDualPlural
Nominativebrahmadeyānusantānam brahmadeyānusantāne brahmadeyānusantānāni
Vocativebrahmadeyānusantāna brahmadeyānusantāne brahmadeyānusantānāni
Accusativebrahmadeyānusantānam brahmadeyānusantāne brahmadeyānusantānāni
Instrumentalbrahmadeyānusantānena brahmadeyānusantānābhyām brahmadeyānusantānaiḥ
Dativebrahmadeyānusantānāya brahmadeyānusantānābhyām brahmadeyānusantānebhyaḥ
Ablativebrahmadeyānusantānāt brahmadeyānusantānābhyām brahmadeyānusantānebhyaḥ
Genitivebrahmadeyānusantānasya brahmadeyānusantānayoḥ brahmadeyānusantānānām
Locativebrahmadeyānusantāne brahmadeyānusantānayoḥ brahmadeyānusantāneṣu

Compound brahmadeyānusantāna -

Adverb -brahmadeyānusantānam -brahmadeyānusantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria