Declension table of brahmadatta

Deva

NeuterSingularDualPlural
Nominativebrahmadattam brahmadatte brahmadattāni
Vocativebrahmadatta brahmadatte brahmadattāni
Accusativebrahmadattam brahmadatte brahmadattāni
Instrumentalbrahmadattena brahmadattābhyām brahmadattaiḥ
Dativebrahmadattāya brahmadattābhyām brahmadattebhyaḥ
Ablativebrahmadattāt brahmadattābhyām brahmadattebhyaḥ
Genitivebrahmadattasya brahmadattayoḥ brahmadattānām
Locativebrahmadatte brahmadattayoḥ brahmadatteṣu

Compound brahmadatta -

Adverb -brahmadattam -brahmadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria