Declension table of ?brahmadāyopahāriṇī

Deva

FeminineSingularDualPlural
Nominativebrahmadāyopahāriṇī brahmadāyopahāriṇyau brahmadāyopahāriṇyaḥ
Vocativebrahmadāyopahāriṇi brahmadāyopahāriṇyau brahmadāyopahāriṇyaḥ
Accusativebrahmadāyopahāriṇīm brahmadāyopahāriṇyau brahmadāyopahāriṇīḥ
Instrumentalbrahmadāyopahāriṇyā brahmadāyopahāriṇībhyām brahmadāyopahāriṇībhiḥ
Dativebrahmadāyopahāriṇyai brahmadāyopahāriṇībhyām brahmadāyopahāriṇībhyaḥ
Ablativebrahmadāyopahāriṇyāḥ brahmadāyopahāriṇībhyām brahmadāyopahāriṇībhyaḥ
Genitivebrahmadāyopahāriṇyāḥ brahmadāyopahāriṇyoḥ brahmadāyopahāriṇīnām
Locativebrahmadāyopahāriṇyām brahmadāyopahāriṇyoḥ brahmadāyopahāriṇīṣu

Compound brahmadāyopahāriṇi - brahmadāyopahāriṇī -

Adverb -brahmadāyopahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria