Declension table of ?brahmadāyāda

Deva

NeuterSingularDualPlural
Nominativebrahmadāyādam brahmadāyāde brahmadāyādāni
Vocativebrahmadāyāda brahmadāyāde brahmadāyādāni
Accusativebrahmadāyādam brahmadāyāde brahmadāyādāni
Instrumentalbrahmadāyādena brahmadāyādābhyām brahmadāyādaiḥ
Dativebrahmadāyādāya brahmadāyādābhyām brahmadāyādebhyaḥ
Ablativebrahmadāyādāt brahmadāyādābhyām brahmadāyādebhyaḥ
Genitivebrahmadāyādasya brahmadāyādayoḥ brahmadāyādānām
Locativebrahmadāyāde brahmadāyādayoḥ brahmadāyādeṣu

Compound brahmadāyāda -

Adverb -brahmadāyādam -brahmadāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria