Declension table of ?brahmadāya

Deva

NeuterSingularDualPlural
Nominativebrahmadāyam brahmadāye brahmadāyāni
Vocativebrahmadāya brahmadāye brahmadāyāni
Accusativebrahmadāyam brahmadāye brahmadāyāni
Instrumentalbrahmadāyena brahmadāyābhyām brahmadāyaiḥ
Dativebrahmadāyāya brahmadāyābhyām brahmadāyebhyaḥ
Ablativebrahmadāyāt brahmadāyābhyām brahmadāyebhyaḥ
Genitivebrahmadāyasya brahmadāyayoḥ brahmadāyānām
Locativebrahmadāye brahmadāyayoḥ brahmadāyeṣu

Compound brahmadāya -

Adverb -brahmadāyam -brahmadāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria