Declension table of ?brahmadāya

Deva

MasculineSingularDualPlural
Nominativebrahmadāyaḥ brahmadāyau brahmadāyāḥ
Vocativebrahmadāya brahmadāyau brahmadāyāḥ
Accusativebrahmadāyam brahmadāyau brahmadāyān
Instrumentalbrahmadāyena brahmadāyābhyām brahmadāyaiḥ brahmadāyebhiḥ
Dativebrahmadāyāya brahmadāyābhyām brahmadāyebhyaḥ
Ablativebrahmadāyāt brahmadāyābhyām brahmadāyebhyaḥ
Genitivebrahmadāyasya brahmadāyayoḥ brahmadāyānām
Locativebrahmadāye brahmadāyayoḥ brahmadāyeṣu

Compound brahmadāya -

Adverb -brahmadāyam -brahmadāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria