Declension table of ?brahmadātṛ

Deva

NeuterSingularDualPlural
Nominativebrahmadātṛ brahmadātṛṇī brahmadātṝṇi
Vocativebrahmadātṛ brahmadātṛṇī brahmadātṝṇi
Accusativebrahmadātṛ brahmadātṛṇī brahmadātṝṇi
Instrumentalbrahmadātṛṇā brahmadātṛbhyām brahmadātṛbhiḥ
Dativebrahmadātṛṇe brahmadātṛbhyām brahmadātṛbhyaḥ
Ablativebrahmadātṛṇaḥ brahmadātṛbhyām brahmadātṛbhyaḥ
Genitivebrahmadātṛṇaḥ brahmadātṛṇoḥ brahmadātṝṇām
Locativebrahmadātṛṇi brahmadātṛṇoḥ brahmadātṛṣu

Compound brahmadātṛ -

Adverb -brahmadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria