Declension table of ?brahmadātṛ

Deva

MasculineSingularDualPlural
Nominativebrahmadātā brahmadātārau brahmadātāraḥ
Vocativebrahmadātaḥ brahmadātārau brahmadātāraḥ
Accusativebrahmadātāram brahmadātārau brahmadātṝn
Instrumentalbrahmadātrā brahmadātṛbhyām brahmadātṛbhiḥ
Dativebrahmadātre brahmadātṛbhyām brahmadātṛbhyaḥ
Ablativebrahmadātuḥ brahmadātṛbhyām brahmadātṛbhyaḥ
Genitivebrahmadātuḥ brahmadātroḥ brahmadātṝṇām
Locativebrahmadātari brahmadātroḥ brahmadātṛṣu

Compound brahmadātṛ -

Adverb -brahmadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria