Declension table of ?brahmadāsa

Deva

MasculineSingularDualPlural
Nominativebrahmadāsaḥ brahmadāsau brahmadāsāḥ
Vocativebrahmadāsa brahmadāsau brahmadāsāḥ
Accusativebrahmadāsam brahmadāsau brahmadāsān
Instrumentalbrahmadāsena brahmadāsābhyām brahmadāsaiḥ brahmadāsebhiḥ
Dativebrahmadāsāya brahmadāsābhyām brahmadāsebhyaḥ
Ablativebrahmadāsāt brahmadāsābhyām brahmadāsebhyaḥ
Genitivebrahmadāsasya brahmadāsayoḥ brahmadāsānām
Locativebrahmadāse brahmadāsayoḥ brahmadāseṣu

Compound brahmadāsa -

Adverb -brahmadāsam -brahmadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria