Declension table of ?brahmadāna

Deva

NeuterSingularDualPlural
Nominativebrahmadānam brahmadāne brahmadānāni
Vocativebrahmadāna brahmadāne brahmadānāni
Accusativebrahmadānam brahmadāne brahmadānāni
Instrumentalbrahmadānena brahmadānābhyām brahmadānaiḥ
Dativebrahmadānāya brahmadānābhyām brahmadānebhyaḥ
Ablativebrahmadānāt brahmadānābhyām brahmadānebhyaḥ
Genitivebrahmadānasya brahmadānayoḥ brahmadānānām
Locativebrahmadāne brahmadānayoḥ brahmadāneṣu

Compound brahmadāna -

Adverb -brahmadānam -brahmadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria