Declension table of ?brahmadaṇḍī

Deva

FeminineSingularDualPlural
Nominativebrahmadaṇḍī brahmadaṇḍyau brahmadaṇḍyaḥ
Vocativebrahmadaṇḍi brahmadaṇḍyau brahmadaṇḍyaḥ
Accusativebrahmadaṇḍīm brahmadaṇḍyau brahmadaṇḍīḥ
Instrumentalbrahmadaṇḍyā brahmadaṇḍībhyām brahmadaṇḍībhiḥ
Dativebrahmadaṇḍyai brahmadaṇḍībhyām brahmadaṇḍībhyaḥ
Ablativebrahmadaṇḍyāḥ brahmadaṇḍībhyām brahmadaṇḍībhyaḥ
Genitivebrahmadaṇḍyāḥ brahmadaṇḍyoḥ brahmadaṇḍīnām
Locativebrahmadaṇḍyām brahmadaṇḍyoḥ brahmadaṇḍīṣu

Compound brahmadaṇḍi - brahmadaṇḍī -

Adverb -brahmadaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria