Declension table of ?brahmada

Deva

NeuterSingularDualPlural
Nominativebrahmadam brahmade brahmadāni
Vocativebrahmada brahmade brahmadāni
Accusativebrahmadam brahmade brahmadāni
Instrumentalbrahmadena brahmadābhyām brahmadaiḥ
Dativebrahmadāya brahmadābhyām brahmadebhyaḥ
Ablativebrahmadāt brahmadābhyām brahmadebhyaḥ
Genitivebrahmadasya brahmadayoḥ brahmadānām
Locativebrahmade brahmadayoḥ brahmadeṣu

Compound brahmada -

Adverb -brahmadam -brahmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria