Declension table of ?brahmacodanī

Deva

FeminineSingularDualPlural
Nominativebrahmacodanī brahmacodanyau brahmacodanyaḥ
Vocativebrahmacodani brahmacodanyau brahmacodanyaḥ
Accusativebrahmacodanīm brahmacodanyau brahmacodanīḥ
Instrumentalbrahmacodanyā brahmacodanībhyām brahmacodanībhiḥ
Dativebrahmacodanyai brahmacodanībhyām brahmacodanībhyaḥ
Ablativebrahmacodanyāḥ brahmacodanībhyām brahmacodanībhyaḥ
Genitivebrahmacodanyāḥ brahmacodanyoḥ brahmacodanīnām
Locativebrahmacodanyām brahmacodanyoḥ brahmacodanīṣu

Compound brahmacodani - brahmacodanī -

Adverb -brahmacodani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria