Declension table of ?brahmacodana

Deva

MasculineSingularDualPlural
Nominativebrahmacodanaḥ brahmacodanau brahmacodanāḥ
Vocativebrahmacodana brahmacodanau brahmacodanāḥ
Accusativebrahmacodanam brahmacodanau brahmacodanān
Instrumentalbrahmacodanena brahmacodanābhyām brahmacodanaiḥ brahmacodanebhiḥ
Dativebrahmacodanāya brahmacodanābhyām brahmacodanebhyaḥ
Ablativebrahmacodanāt brahmacodanābhyām brahmacodanebhyaḥ
Genitivebrahmacodanasya brahmacodanayoḥ brahmacodanānām
Locativebrahmacodane brahmacodanayoḥ brahmacodaneṣu

Compound brahmacodana -

Adverb -brahmacodanam -brahmacodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria