Declension table of ?brahmaciti

Deva

FeminineSingularDualPlural
Nominativebrahmacitiḥ brahmacitī brahmacitayaḥ
Vocativebrahmacite brahmacitī brahmacitayaḥ
Accusativebrahmacitim brahmacitī brahmacitīḥ
Instrumentalbrahmacityā brahmacitibhyām brahmacitibhiḥ
Dativebrahmacityai brahmacitaye brahmacitibhyām brahmacitibhyaḥ
Ablativebrahmacityāḥ brahmaciteḥ brahmacitibhyām brahmacitibhyaḥ
Genitivebrahmacityāḥ brahmaciteḥ brahmacityoḥ brahmacitīnām
Locativebrahmacityām brahmacitau brahmacityoḥ brahmacitiṣu

Compound brahmaciti -

Adverb -brahmaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria