Declension table of ?brahmacaryavrata

Deva

NeuterSingularDualPlural
Nominativebrahmacaryavratam brahmacaryavrate brahmacaryavratāni
Vocativebrahmacaryavrata brahmacaryavrate brahmacaryavratāni
Accusativebrahmacaryavratam brahmacaryavrate brahmacaryavratāni
Instrumentalbrahmacaryavratena brahmacaryavratābhyām brahmacaryavrataiḥ
Dativebrahmacaryavratāya brahmacaryavratābhyām brahmacaryavratebhyaḥ
Ablativebrahmacaryavratāt brahmacaryavratābhyām brahmacaryavratebhyaḥ
Genitivebrahmacaryavratasya brahmacaryavratayoḥ brahmacaryavratānām
Locativebrahmacaryavrate brahmacaryavratayoḥ brahmacaryavrateṣu

Compound brahmacaryavrata -

Adverb -brahmacaryavratam -brahmacaryavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria