Declension table of ?brahmacaryavat

Deva

NeuterSingularDualPlural
Nominativebrahmacaryavat brahmacaryavantī brahmacaryavatī brahmacaryavanti
Vocativebrahmacaryavat brahmacaryavantī brahmacaryavatī brahmacaryavanti
Accusativebrahmacaryavat brahmacaryavantī brahmacaryavatī brahmacaryavanti
Instrumentalbrahmacaryavatā brahmacaryavadbhyām brahmacaryavadbhiḥ
Dativebrahmacaryavate brahmacaryavadbhyām brahmacaryavadbhyaḥ
Ablativebrahmacaryavataḥ brahmacaryavadbhyām brahmacaryavadbhyaḥ
Genitivebrahmacaryavataḥ brahmacaryavatoḥ brahmacaryavatām
Locativebrahmacaryavati brahmacaryavatoḥ brahmacaryavatsu

Adverb -brahmacaryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria