Declension table of ?brahmacaryavat

Deva

MasculineSingularDualPlural
Nominativebrahmacaryavān brahmacaryavantau brahmacaryavantaḥ
Vocativebrahmacaryavan brahmacaryavantau brahmacaryavantaḥ
Accusativebrahmacaryavantam brahmacaryavantau brahmacaryavataḥ
Instrumentalbrahmacaryavatā brahmacaryavadbhyām brahmacaryavadbhiḥ
Dativebrahmacaryavate brahmacaryavadbhyām brahmacaryavadbhyaḥ
Ablativebrahmacaryavataḥ brahmacaryavadbhyām brahmacaryavadbhyaḥ
Genitivebrahmacaryavataḥ brahmacaryavatoḥ brahmacaryavatām
Locativebrahmacaryavati brahmacaryavatoḥ brahmacaryavatsu

Compound brahmacaryavat -

Adverb -brahmacaryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria