Declension table of ?brahmacaryatva

Deva

NeuterSingularDualPlural
Nominativebrahmacaryatvam brahmacaryatve brahmacaryatvāni
Vocativebrahmacaryatva brahmacaryatve brahmacaryatvāni
Accusativebrahmacaryatvam brahmacaryatve brahmacaryatvāni
Instrumentalbrahmacaryatvena brahmacaryatvābhyām brahmacaryatvaiḥ
Dativebrahmacaryatvāya brahmacaryatvābhyām brahmacaryatvebhyaḥ
Ablativebrahmacaryatvāt brahmacaryatvābhyām brahmacaryatvebhyaḥ
Genitivebrahmacaryatvasya brahmacaryatvayoḥ brahmacaryatvānām
Locativebrahmacaryatve brahmacaryatvayoḥ brahmacaryatveṣu

Compound brahmacaryatva -

Adverb -brahmacaryatvam -brahmacaryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria