Declension table of ?brahmacaryāśrama

Deva

MasculineSingularDualPlural
Nominativebrahmacaryāśramaḥ brahmacaryāśramau brahmacaryāśramāḥ
Vocativebrahmacaryāśrama brahmacaryāśramau brahmacaryāśramāḥ
Accusativebrahmacaryāśramam brahmacaryāśramau brahmacaryāśramān
Instrumentalbrahmacaryāśrameṇa brahmacaryāśramābhyām brahmacaryāśramaiḥ brahmacaryāśramebhiḥ
Dativebrahmacaryāśramāya brahmacaryāśramābhyām brahmacaryāśramebhyaḥ
Ablativebrahmacaryāśramāt brahmacaryāśramābhyām brahmacaryāśramebhyaḥ
Genitivebrahmacaryāśramasya brahmacaryāśramayoḥ brahmacaryāśramāṇām
Locativebrahmacaryāśrame brahmacaryāśramayoḥ brahmacaryāśrameṣu

Compound brahmacaryāśrama -

Adverb -brahmacaryāśramam -brahmacaryāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria