Declension table of brahmacārin

Deva

NeuterSingularDualPlural
Nominativebrahmacāri brahmacāriṇī brahmacārīṇi
Vocativebrahmacārin brahmacāri brahmacāriṇī brahmacārīṇi
Accusativebrahmacāri brahmacāriṇī brahmacārīṇi
Instrumentalbrahmacāriṇā brahmacāribhyām brahmacāribhiḥ
Dativebrahmacāriṇe brahmacāribhyām brahmacāribhyaḥ
Ablativebrahmacāriṇaḥ brahmacāribhyām brahmacāribhyaḥ
Genitivebrahmacāriṇaḥ brahmacāriṇoḥ brahmacāriṇām
Locativebrahmacāriṇi brahmacāriṇoḥ brahmacāriṣu

Compound brahmacāri -

Adverb -brahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria