Declension table of ?brahmacārika

Deva

NeuterSingularDualPlural
Nominativebrahmacārikam brahmacārike brahmacārikāṇi
Vocativebrahmacārika brahmacārike brahmacārikāṇi
Accusativebrahmacārikam brahmacārike brahmacārikāṇi
Instrumentalbrahmacārikeṇa brahmacārikābhyām brahmacārikaiḥ
Dativebrahmacārikāya brahmacārikābhyām brahmacārikebhyaḥ
Ablativebrahmacārikāt brahmacārikābhyām brahmacārikebhyaḥ
Genitivebrahmacārikasya brahmacārikayoḥ brahmacārikāṇām
Locativebrahmacārike brahmacārikayoḥ brahmacārikeṣu

Compound brahmacārika -

Adverb -brahmacārikam -brahmacārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria