Declension table of ?brahmacāriṇī

Deva

FeminineSingularDualPlural
Nominativebrahmacāriṇī brahmacāriṇyau brahmacāriṇyaḥ
Vocativebrahmacāriṇi brahmacāriṇyau brahmacāriṇyaḥ
Accusativebrahmacāriṇīm brahmacāriṇyau brahmacāriṇīḥ
Instrumentalbrahmacāriṇyā brahmacāriṇībhyām brahmacāriṇībhiḥ
Dativebrahmacāriṇyai brahmacāriṇībhyām brahmacāriṇībhyaḥ
Ablativebrahmacāriṇyāḥ brahmacāriṇībhyām brahmacāriṇībhyaḥ
Genitivebrahmacāriṇyāḥ brahmacāriṇyoḥ brahmacāriṇīnām
Locativebrahmacāriṇyām brahmacāriṇyoḥ brahmacāriṇīṣu

Compound brahmacāriṇi - brahmacāriṇī -

Adverb -brahmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria