Declension table of ?brahmacāriṇiṇī

Deva

FeminineSingularDualPlural
Nominativebrahmacāriṇiṇī brahmacāriṇiṇyau brahmacāriṇiṇyaḥ
Vocativebrahmacāriṇiṇi brahmacāriṇiṇyau brahmacāriṇiṇyaḥ
Accusativebrahmacāriṇiṇīm brahmacāriṇiṇyau brahmacāriṇiṇīḥ
Instrumentalbrahmacāriṇiṇyā brahmacāriṇiṇībhyām brahmacāriṇiṇībhiḥ
Dativebrahmacāriṇiṇyai brahmacāriṇiṇībhyām brahmacāriṇiṇībhyaḥ
Ablativebrahmacāriṇiṇyāḥ brahmacāriṇiṇībhyām brahmacāriṇiṇībhyaḥ
Genitivebrahmacāriṇiṇyāḥ brahmacāriṇiṇyoḥ brahmacāriṇiṇīnām
Locativebrahmacāriṇiṇyām brahmacāriṇiṇyoḥ brahmacāriṇiṇīṣu

Compound brahmacāriṇiṇi - brahmacāriṇiṇī -

Adverb -brahmacāriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria