Declension table of ?brahmacāraṇī

Deva

FeminineSingularDualPlural
Nominativebrahmacāraṇī brahmacāraṇyau brahmacāraṇyaḥ
Vocativebrahmacāraṇi brahmacāraṇyau brahmacāraṇyaḥ
Accusativebrahmacāraṇīm brahmacāraṇyau brahmacāraṇīḥ
Instrumentalbrahmacāraṇyā brahmacāraṇībhyām brahmacāraṇībhiḥ
Dativebrahmacāraṇyai brahmacāraṇībhyām brahmacāraṇībhyaḥ
Ablativebrahmacāraṇyāḥ brahmacāraṇībhyām brahmacāraṇībhyaḥ
Genitivebrahmacāraṇyāḥ brahmacāraṇyoḥ brahmacāraṇīnām
Locativebrahmacāraṇyām brahmacāraṇyoḥ brahmacāraṇīṣu

Compound brahmacāraṇi - brahmacāraṇī -

Adverb -brahmacāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria