Declension table of ?brahmabruvāṇā

Deva

FeminineSingularDualPlural
Nominativebrahmabruvāṇā brahmabruvāṇe brahmabruvāṇāḥ
Vocativebrahmabruvāṇe brahmabruvāṇe brahmabruvāṇāḥ
Accusativebrahmabruvāṇām brahmabruvāṇe brahmabruvāṇāḥ
Instrumentalbrahmabruvāṇayā brahmabruvāṇābhyām brahmabruvāṇābhiḥ
Dativebrahmabruvāṇāyai brahmabruvāṇābhyām brahmabruvāṇābhyaḥ
Ablativebrahmabruvāṇāyāḥ brahmabruvāṇābhyām brahmabruvāṇābhyaḥ
Genitivebrahmabruvāṇāyāḥ brahmabruvāṇayoḥ brahmabruvāṇānām
Locativebrahmabruvāṇāyām brahmabruvāṇayoḥ brahmabruvāṇāsu

Adverb -brahmabruvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria